2012年4月19日 星期四

大沙門教義如是

由因素而生之法
如來已教導其源
說其生又道其滅
大沙門教義如是
(阿牛譯)

ये धर्मा हेतु प्रभवा
हेतुं तेषां तथागतः ह्यवदत्
तेषां च यो निरोध
एवं वादी महाश्रमणः

Ye dharmā hetu prabhavā
Hetuṃ teṣāṃ tathāgataḥ hyavadat
teṣāṃ ca yo nirodha
evaṃ vādī mahāśramaṇaḥ
Mahavagga I.23.5

Of those things that arise from a cause,
The Tathāgata has told the cause,
And also what their cessation is:
This is the doctrine of the Great Recluse.

沒有留言:

張貼留言